कृदन्तरूपाणि - नि + स्रम्भ् - स्रम्भुँ प्रमादे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्रम्भणम्
अनीयर्
निस्रम्भणीयः - निस्रम्भणीया
ण्वुल्
निस्रम्भकः - निस्रम्भिका
तुमुँन्
निस्रम्भितुम्
तव्य
निस्रम्भितव्यः - निस्रम्भितव्या
तृच्
निस्रम्भिता - निस्रम्भित्री
ल्यप्
निस्रभ्य
क्तवतुँ
निस्रब्धवान् - निस्रब्धवती
क्त
निस्रब्धः - निस्रब्धा
शानच्
निस्रम्भमाणः - निस्रम्भमाणा
ण्यत्
निस्रम्भ्यः - निस्रम्भ्या
अच्
निस्रम्भः - निस्रम्भा
घञ्
निस्रम्भः
क्तिन्
निस्रब्धिः
निस्रम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः