कृदन्तरूपाणि - निस् + स्रम्भ् - स्रम्भुँ प्रमादे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःस्रम्भणम् / निस्स्रम्भणम्
अनीयर्
निःस्रम्भणीयः / निस्स्रम्भणीयः - निःस्रम्भणीया / निस्स्रम्भणीया
ण्वुल्
निःस्रम्भकः / निस्स्रम्भकः - निःस्रम्भिका / निस्स्रम्भिका
तुमुँन्
निःस्रम्भितुम् / निस्स्रम्भितुम्
तव्य
निःस्रम्भितव्यः / निस्स्रम्भितव्यः - निःस्रम्भितव्या / निस्स्रम्भितव्या
तृच्
निःस्रम्भिता / निस्स्रम्भिता - निःस्रम्भित्री / निस्स्रम्भित्री
ल्यप्
निःस्रभ्य / निस्स्रभ्य
क्तवतुँ
निःस्रब्धवान् / निस्स्रब्धवान् - निःस्रब्धवती / निस्स्रब्धवती
क्त
निःस्रब्धः / निस्स्रब्धः - निःस्रब्धा / निस्स्रब्धा
शानच्
निःस्रम्भमाणः / निस्स्रम्भमाणः - निःस्रम्भमाणा / निस्स्रम्भमाणा
ण्यत्
निःस्रम्भ्यः / निस्स्रम्भ्यः - निःस्रम्भ्या / निस्स्रम्भ्या
अच्
निःस्रम्भः / निस्स्रम्भः - निःस्रम्भा - निस्स्रम्भा
घञ्
निःस्रम्भः / निस्स्रम्भः
क्तिन्
निःस्रब्धिः / निस्स्रब्धिः
निःस्रम्भा / निस्स्रम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः