कृदन्तरूपाणि - सम् + व्रज् - व्रजँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँव्रजनम् / संव्रजनम्
अनीयर्
सव्ँव्रजनीयः / संव्रजनीयः - सव्ँव्रजनीया / संव्रजनीया
ण्वुल्
सव्ँव्राजकः / संव्राजकः - सव्ँव्राजिका / संव्राजिका
तुमुँन्
सव्ँव्रजितुम् / संव्रजितुम्
तव्य
सव्ँव्रजितव्यः / संव्रजितव्यः - सव्ँव्रजितव्या / संव्रजितव्या
तृच्
सव्ँव्रजिता / संव्रजिता - सव्ँव्रजित्री / संव्रजित्री
ल्यप्
सव्ँव्रज्य / संव्रज्य
क्तवतुँ
सव्ँव्रजितवान् / संव्रजितवान् - सव्ँव्रजितवती / संव्रजितवती
क्त
सव्ँव्रजितः / संव्रजितः - सव्ँव्रजिता / संव्रजिता
शतृँ
सव्ँव्रजन् / संव्रजन् - सव्ँव्रजन्ती / संव्रजन्ती
ण्यत्
सव्ँव्राज्यः / संव्राज्यः - सव्ँव्राज्या / संव्राज्या
क्यप्
सव्ँव्रज्या / संव्रज्या
अच्
सव्ँव्रजः / संव्रजः - सव्ँव्रजा - संव्रजा
घञ्
सव्ँव्राजः / संव्राजः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः