कृदन्तरूपाणि - वि + प्र + व्रज् - व्रजँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विप्रव्रजनम्
अनीयर्
विप्रव्रजनीयः - विप्रव्रजनीया
ण्वुल्
विप्रव्राजकः - विप्रव्राजिका
तुमुँन्
विप्रव्रजितुम्
तव्य
विप्रव्रजितव्यः - विप्रव्रजितव्या
तृच्
विप्रव्रजिता - विप्रव्रजित्री
ल्यप्
विप्रव्रज्य
क्तवतुँ
विप्रव्रजितवान् - विप्रव्रजितवती
क्त
विप्रव्रजितः - विप्रव्रजिता
शतृँ
विप्रव्रजन् - विप्रव्रजन्ती
ण्यत्
विप्रव्राज्यः - विप्रव्राज्या
क्यप्
विप्रव्रज्या
अच्
विप्रव्रजः - विप्रव्रजा
घञ्
विप्रव्राजः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः