कृदन्तरूपाणि - दुर् + व्रज् - व्रजँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्व्रजनम्
अनीयर्
दुर्व्रजनीयः - दुर्व्रजनीया
ण्वुल्
दुर्व्राजकः - दुर्व्राजिका
तुमुँन्
दुर्व्रजितुम्
तव्य
दुर्व्रजितव्यः - दुर्व्रजितव्या
तृच्
दुर्व्रजिता - दुर्व्रजित्री
ल्यप्
दुर्व्रज्य
क्तवतुँ
दुर्व्रजितवान् - दुर्व्रजितवती
क्त
दुर्व्रजितः - दुर्व्रजिता
शतृँ
दुर्व्रजन् - दुर्व्रजन्ती
ण्यत्
दुर्व्राज्यः - दुर्व्राज्या
क्यप्
दुर्व्रज्या
अच्
दुर्व्रजः - दुर्व्रजा
घञ्
दुर्व्राजः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः