कृदन्तरूपाणि - वि + व्रज् - व्रजँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विव्रजनम्
अनीयर्
विव्रजनीयः - विव्रजनीया
ण्वुल्
विव्राजकः - विव्राजिका
तुमुँन्
विव्रजितुम्
तव्य
विव्रजितव्यः - विव्रजितव्या
तृच्
विव्रजिता - विव्रजित्री
ल्यप्
विव्रज्य
क्तवतुँ
विव्रजितवान् - विव्रजितवती
क्त
विव्रजितः - विव्रजिता
शतृँ
विव्रजन् - विव्रजन्ती
ण्यत्
विव्राज्यः - विव्राज्या
क्यप्
विव्रज्या
अच्
विव्रजः - विव्रजा
घञ्
विव्राजः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः