कृदन्तरूपाणि - अभि + व्रज् - व्रजँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिव्रजनम्
अनीयर्
अभिव्रजनीयः - अभिव्रजनीया
ण्वुल्
अभिव्राजकः - अभिव्राजिका
तुमुँन्
अभिव्रजितुम्
तव्य
अभिव्रजितव्यः - अभिव्रजितव्या
तृच्
अभिव्रजिता - अभिव्रजित्री
ल्यप्
अभिव्रज्य
क्तवतुँ
अभिव्रजितवान् - अभिव्रजितवती
क्त
अभिव्रजितः - अभिव्रजिता
शतृँ
अभिव्रजन् - अभिव्रजन्ती
ण्यत्
अभिव्राज्यः - अभिव्राज्या
क्यप्
अभिव्रज्या
अच्
अभिव्रजः - अभिव्रजा
घञ्
अभिव्राजः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः