कृदन्तरूपाणि - परा + व्रज् - व्रजँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराव्रजनम्
अनीयर्
पराव्रजनीयः - पराव्रजनीया
ण्वुल्
पराव्राजकः - पराव्राजिका
तुमुँन्
पराव्रजितुम्
तव्य
पराव्रजितव्यः - पराव्रजितव्या
तृच्
पराव्रजिता - पराव्रजित्री
ल्यप्
पराव्रज्य
क्तवतुँ
पराव्रजितवान् - पराव्रजितवती
क्त
पराव्रजितः - पराव्रजिता
शतृँ
पराव्रजन् - पराव्रजन्ती
ण्यत्
पराव्राज्यः - पराव्राज्या
क्यप्
पराव्रज्या
अच्
पराव्रजः - पराव्रजा
घञ्
पराव्राजः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः