कृदन्तरूपाणि - उप + सम् + व्रज् - व्रजँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसव्ँव्रजनम् / उपसंव्रजनम्
अनीयर्
उपसव्ँव्रजनीयः / उपसंव्रजनीयः - उपसव्ँव्रजनीया / उपसंव्रजनीया
ण्वुल्
उपसव्ँव्राजकः / उपसंव्राजकः - उपसव्ँव्राजिका / उपसंव्राजिका
तुमुँन्
उपसव्ँव्रजितुम् / उपसंव्रजितुम्
तव्य
उपसव्ँव्रजितव्यः / उपसंव्रजितव्यः - उपसव्ँव्रजितव्या / उपसंव्रजितव्या
तृच्
उपसव्ँव्रजिता / उपसंव्रजिता - उपसव्ँव्रजित्री / उपसंव्रजित्री
ल्यप्
उपसव्ँव्रज्य / उपसंव्रज्य
क्तवतुँ
उपसव्ँव्रजितवान् / उपसंव्रजितवान् - उपसव्ँव्रजितवती / उपसंव्रजितवती
क्त
उपसव्ँव्रजितः / उपसंव्रजितः - उपसव्ँव्रजिता / उपसंव्रजिता
शतृँ
उपसव्ँव्रजन् / उपसंव्रजन् - उपसव्ँव्रजन्ती / उपसंव्रजन्ती
ण्यत्
उपसव्ँव्राज्यः / उपसंव्राज्यः - उपसव्ँव्राज्या / उपसंव्राज्या
क्यप्
उपसव्ँव्रज्या / उपसंव्रज्या
अच्
उपसव्ँव्रजः / उपसंव्रजः - उपसव्ँव्रजा - उपसंव्रजा
घञ्
उपसव्ँव्राजः / उपसंव्राजः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः