कृदन्तरूपाणि - नि + व्रज् - व्रजँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निव्रजनम्
अनीयर्
निव्रजनीयः - निव्रजनीया
ण्वुल्
निव्राजकः - निव्राजिका
तुमुँन्
निव्रजितुम्
तव्य
निव्रजितव्यः - निव्रजितव्या
तृच्
निव्रजिता - निव्रजित्री
ल्यप्
निव्रज्य
क्तवतुँ
निव्रजितवान् - निव्रजितवती
क्त
निव्रजितः - निव्रजिता
शतृँ
निव्रजन् - निव्रजन्ती
ण्यत्
निव्राज्यः - निव्राज्या
क्यप्
निव्रज्या
अच्
निव्रजः - निव्रजा
घञ्
निव्राजः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः