कृदन्तरूपाणि - निर् + व्रज् - व्रजँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्व्रजनम्
अनीयर्
निर्व्रजनीयः - निर्व्रजनीया
ण्वुल्
निर्व्राजकः - निर्व्राजिका
तुमुँन्
निर्व्रजितुम्
तव्य
निर्व्रजितव्यः - निर्व्रजितव्या
तृच्
निर्व्रजिता - निर्व्रजित्री
ल्यप्
निर्व्रज्य
क्तवतुँ
निर्व्रजितवान् - निर्व्रजितवती
क्त
निर्व्रजितः - निर्व्रजिता
शतृँ
निर्व्रजन् - निर्व्रजन्ती
ण्यत्
निर्व्राज्यः - निर्व्राज्या
क्यप्
निर्व्रज्या
अच्
निर्व्रजः - निर्व्रजा
घञ्
निर्व्राजः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः