कृदन्तरूपाणि - अनु + सम् + व्रज् - व्रजँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसव्ँव्रजनम् / अनुसंव्रजनम्
अनीयर्
अनुसव्ँव्रजनीयः / अनुसंव्रजनीयः - अनुसव्ँव्रजनीया / अनुसंव्रजनीया
ण्वुल्
अनुसव्ँव्राजकः / अनुसंव्राजकः - अनुसव्ँव्राजिका / अनुसंव्राजिका
तुमुँन्
अनुसव्ँव्रजितुम् / अनुसंव्रजितुम्
तव्य
अनुसव्ँव्रजितव्यः / अनुसंव्रजितव्यः - अनुसव्ँव्रजितव्या / अनुसंव्रजितव्या
तृच्
अनुसव्ँव्रजिता / अनुसंव्रजिता - अनुसव्ँव्रजित्री / अनुसंव्रजित्री
ल्यप्
अनुसव्ँव्रज्य / अनुसंव्रज्य
क्तवतुँ
अनुसव्ँव्रजितवान् / अनुसंव्रजितवान् - अनुसव्ँव्रजितवती / अनुसंव्रजितवती
क्त
अनुसव्ँव्रजितः / अनुसंव्रजितः - अनुसव्ँव्रजिता / अनुसंव्रजिता
शतृँ
अनुसव्ँव्रजन् / अनुसंव्रजन् - अनुसव्ँव्रजन्ती / अनुसंव्रजन्ती
ण्यत्
अनुसव्ँव्राज्यः / अनुसंव्राज्यः - अनुसव्ँव्राज्या / अनुसंव्राज्या
क्यप्
अनुसव्ँव्रज्या / अनुसंव्रज्या
अच्
अनुसव्ँव्रजः / अनुसंव्रजः - अनुसव्ँव्रजा - अनुसंव्रजा
घञ्
अनुसव्ँव्राजः / अनुसंव्राजः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः