कृदन्तरूपाणि - सम् + प्र + सू - षूङ् प्राणिगर्भविमोचने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रसवनम् / संप्रसवनम्
अनीयर्
सम्प्रसवनीयः / संप्रसवनीयः - सम्प्रसवनीया / संप्रसवनीया
ण्वुल्
सम्प्रसावकः / संप्रसावकः - सम्प्रसाविका / संप्रसाविका
तुमुँन्
सम्प्रसवितुम् / संप्रसवितुम् / सम्प्रसोतुम् / संप्रसोतुम्
तव्य
सम्प्रसवितव्यः / संप्रसवितव्यः / सम्प्रसोतव्यः / संप्रसोतव्यः - सम्प्रसवितव्या / संप्रसवितव्या / सम्प्रसोतव्या / संप्रसोतव्या
तृच्
सम्प्रसविता / संप्रसविता / सम्प्रसोता / संप्रसोता - सम्प्रसवित्री / संप्रसवित्री / सम्प्रसोत्री / संप्रसोत्री
ल्यप्
सम्प्रसूय / संप्रसूय
क्तवतुँ
सम्प्रसूतवान् / संप्रसूतवान् - सम्प्रसूतवती / संप्रसूतवती
क्त
सम्प्रसूतः / संप्रसूतः - सम्प्रसूता / संप्रसूता
शानच्
सम्प्रसुवानः / संप्रसुवानः - सम्प्रसुवाना / संप्रसुवाना
यत्
सम्प्रसव्यः / संप्रसव्यः - सम्प्रसव्या / संप्रसव्या
ण्यत्
सम्प्रसाव्यः / संप्रसाव्यः - सम्प्रसाव्या / संप्रसाव्या
अच्
सम्प्रसवः / संप्रसवः - सम्प्रसवा - संप्रसवा
अप्
सम्प्रसवः / संप्रसवः
क्तिन्
सम्प्रसूतिः / संप्रसूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः