कृदन्तरूपाणि - प्रति + प्र + सू - षूङ् प्राणिगर्भविमोचने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिप्रसवनम्
अनीयर्
प्रतिप्रसवनीयः - प्रतिप्रसवनीया
ण्वुल्
प्रतिप्रसावकः - प्रतिप्रसाविका
तुमुँन्
प्रतिप्रसवितुम् / प्रतिप्रसोतुम्
तव्य
प्रतिप्रसवितव्यः / प्रतिप्रसोतव्यः - प्रतिप्रसवितव्या / प्रतिप्रसोतव्या
तृच्
प्रतिप्रसविता / प्रतिप्रसोता - प्रतिप्रसवित्री / प्रतिप्रसोत्री
ल्यप्
प्रतिप्रसूय
क्तवतुँ
प्रतिप्रसूतवान् - प्रतिप्रसूतवती
क्त
प्रतिप्रसूतः - प्रतिप्रसूता
शानच्
प्रतिप्रसुवानः - प्रतिप्रसुवाना
यत्
प्रतिप्रसव्यः - प्रतिप्रसव्या
ण्यत्
प्रतिप्रसाव्यः - प्रतिप्रसाव्या
अच्
प्रतिप्रसवः - प्रतिप्रसवा
अप्
प्रतिप्रसवः
क्तिन्
प्रतिप्रसूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः