कृदन्तरूपाणि - अव + सू - षूङ् प्राणिगर्भविमोचने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवसवनम्
अनीयर्
अवसवनीयः - अवसवनीया
ण्वुल्
अवसावकः - अवसाविका
तुमुँन्
अवसवितुम् / अवसोतुम्
तव्य
अवसवितव्यः / अवसोतव्यः - अवसवितव्या / अवसोतव्या
तृच्
अवसविता / अवसोता - अवसवित्री / अवसोत्री
ल्यप्
अवसूय
क्तवतुँ
अवसूतवान् - अवसूतवती
क्त
अवसूतः - अवसूता
शानच्
अवसुवानः - अवसुवाना
यत्
अवसव्यः - अवसव्या
ण्यत्
अवसाव्यः - अवसाव्या
अच्
अवसवः - अवसवा
अप्
अवसवः
क्तिन्
अवसूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः