कृदन्तरूपाणि - प्रति + सू - षूङ् प्राणिगर्भविमोचने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसवनम्
अनीयर्
प्रतिसवनीयः - प्रतिसवनीया
ण्वुल्
प्रतिसावकः - प्रतिसाविका
तुमुँन्
प्रतिसवितुम् / प्रतिसोतुम्
तव्य
प्रतिसवितव्यः / प्रतिसोतव्यः - प्रतिसवितव्या / प्रतिसोतव्या
तृच्
प्रतिसविता / प्रतिसोता - प्रतिसवित्री / प्रतिसोत्री
ल्यप्
प्रतिसूय
क्तवतुँ
प्रतिसूतवान् - प्रतिसूतवती
क्त
प्रतिसूतः - प्रतिसूता
शानच्
प्रतिसुवानः - प्रतिसुवाना
यत्
प्रतिसव्यः - प्रतिसव्या
ण्यत्
प्रतिसाव्यः - प्रतिसाव्या
अच्
प्रतिसवः - प्रतिसवा
अप्
प्रतिसवः
क्तिन्
प्रतिसूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः