कृदन्तरूपाणि - परि + सू - षूङ् प्राणिगर्भविमोचने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसवनम्
अनीयर्
परिसवनीयः - परिसवनीया
ण्वुल्
परिसावकः - परिसाविका
तुमुँन्
परिसवितुम् / परिसोतुम्
तव्य
परिसवितव्यः / परिसोतव्यः - परिसवितव्या / परिसोतव्या
तृच्
परिसविता / परिसोता - परिसवित्री / परिसोत्री
ल्यप्
परिसूय
क्तवतुँ
परिसूतवान् - परिसूतवती
क्त
परिसूतः - परिसूता
शानच्
परिसुवानः - परिसुवाना
यत्
परिसव्यः - परिसव्या
ण्यत्
परिसाव्यः - परिसाव्या
अच्
परिसवः - परिसवा
अप्
परिसवः
क्तिन्
परिसूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः