कृदन्तरूपाणि - निस् + सू - षूङ् प्राणिगर्भविमोचने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसवनम् / निस्सवनम्
अनीयर्
निःसवनीयः / निस्सवनीयः - निःसवनीया / निस्सवनीया
ण्वुल्
निःसावकः / निस्सावकः - निःसाविका / निस्साविका
तुमुँन्
निःसवितुम् / निस्सवितुम् / निःसोतुम् / निस्सोतुम्
तव्य
निःसवितव्यः / निस्सवितव्यः / निःसोतव्यः / निस्सोतव्यः - निःसवितव्या / निस्सवितव्या / निःसोतव्या / निस्सोतव्या
तृच्
निःसविता / निस्सविता / निःसोता / निस्सोता - निःसवित्री / निस्सवित्री / निःसोत्री / निस्सोत्री
ल्यप्
निःसूय / निस्सूय
क्तवतुँ
निःसूतवान् / निस्सूतवान् - निःसूतवती / निस्सूतवती
क्त
निःसूतः / निस्सूतः - निःसूता / निस्सूता
शानच्
निःसुवानः / निस्सुवानः - निःसुवाना / निस्सुवाना
यत्
निःसव्यः / निस्सव्यः - निःसव्या / निस्सव्या
ण्यत्
निःसाव्यः / निस्साव्यः - निःसाव्या / निस्साव्या
अच्
निःसवः / निस्सवः - निःसवा - निस्सवा
अप्
निःसवः / निस्सवः
क्तिन्
निःसूतिः / निस्सूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः