कृदन्तरूपाणि - अपि + सू - षूङ् प्राणिगर्भविमोचने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिसवनम्
अनीयर्
अपिसवनीयः - अपिसवनीया
ण्वुल्
अपिसावकः - अपिसाविका
तुमुँन्
अपिसवितुम् / अपिसोतुम्
तव्य
अपिसवितव्यः / अपिसोतव्यः - अपिसवितव्या / अपिसोतव्या
तृच्
अपिसविता / अपिसोता - अपिसवित्री / अपिसोत्री
ल्यप्
अपिसूय
क्तवतुँ
अपिसूतवान् - अपिसूतवती
क्त
अपिसूतः - अपिसूता
शानच्
अपिसुवानः - अपिसुवाना
यत्
अपिसव्यः - अपिसव्या
ण्यत्
अपिसाव्यः - अपिसाव्या
अच्
अपिसवः - अपिसवा
अप्
अपिसवः
क्तिन्
अपिसूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः