कृदन्तरूपाणि - नि + सू - षूङ् प्राणिगर्भविमोचने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निसवनम्
अनीयर्
निसवनीयः - निसवनीया
ण्वुल्
निसावकः - निसाविका
तुमुँन्
निसवितुम् / निसोतुम्
तव्य
निसवितव्यः / निसोतव्यः - निसवितव्या / निसोतव्या
तृच्
निसविता / निसोता - निसवित्री / निसोत्री
ल्यप्
निसूय
क्तवतुँ
निसूतवान् - निसूतवती
क्त
निसूतः - निसूता
शानच्
निसुवानः - निसुवाना
यत्
निसव्यः - निसव्या
ण्यत्
निसाव्यः - निसाव्या
अच्
निसवः - निसवा
अप्
निसवः
क्तिन्
निसूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः