कृदन्तरूपाणि - दुर् + सू - षूङ् प्राणिगर्भविमोचने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसवनम् / दुस्सवनम्
अनीयर्
दुःसवनीयः / दुस्सवनीयः - दुःसवनीया / दुस्सवनीया
ण्वुल्
दुःसावकः / दुस्सावकः - दुःसाविका / दुस्साविका
तुमुँन्
दुःसवितुम् / दुस्सवितुम् / दुःसोतुम् / दुस्सोतुम्
तव्य
दुःसवितव्यः / दुस्सवितव्यः / दुःसोतव्यः / दुस्सोतव्यः - दुःसवितव्या / दुस्सवितव्या / दुःसोतव्या / दुस्सोतव्या
तृच्
दुःसविता / दुस्सविता / दुःसोता / दुस्सोता - दुःसवित्री / दुस्सवित्री / दुःसोत्री / दुस्सोत्री
ल्यप्
दुःसूय / दुस्सूय
क्तवतुँ
दुःसूतवान् / दुस्सूतवान् - दुःसूतवती / दुस्सूतवती
क्त
दुःसूतः / दुस्सूतः - दुःसूता / दुस्सूता
शानच्
दुःसुवानः / दुस्सुवानः - दुःसुवाना / दुस्सुवाना
यत्
दुःसव्यः / दुस्सव्यः - दुःसव्या / दुस्सव्या
ण्यत्
दुःसाव्यः / दुस्साव्यः - दुःसाव्या / दुस्साव्या
अच्
दुःसवः / दुस्सवः - दुःसवा - दुस्सवा
अप्
दुःसवः / दुस्सवः
क्तिन्
दुःसूतिः / दुस्सूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः