कृदन्तरूपाणि - अनु + सू - षूङ् प्राणिगर्भविमोचने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसवनम्
अनीयर्
अनुसवनीयः - अनुसवनीया
ण्वुल्
अनुसावकः - अनुसाविका
तुमुँन्
अनुसवितुम् / अनुसोतुम्
तव्य
अनुसवितव्यः / अनुसोतव्यः - अनुसवितव्या / अनुसोतव्या
तृच्
अनुसविता / अनुसोता - अनुसवित्री / अनुसोत्री
ल्यप्
अनुसूय
क्तवतुँ
अनुसूतवान् - अनुसूतवती
क्त
अनुसूतः - अनुसूता
शानच्
अनुसुवानः - अनुसुवाना
यत्
अनुसव्यः - अनुसव्या
ण्यत्
अनुसाव्यः - अनुसाव्या
अच्
अनुसवः - अनुसवा
अप्
अनुसवः
क्तिन्
अनुसूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः