कृदन्तरूपाणि - सम् + ध्रु - ध्रु गतिस्थैर्ययोः ध्रुव इत्येके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्ध्रुवणम् / संध्रुवणम्
अनीयर्
सन्ध्रुवणीयः / संध्रुवणीयः - सन्ध्रुवणीया / संध्रुवणीया
ण्वुल्
सन्ध्रावकः / संध्रावकः - सन्ध्राविका / संध्राविका
तुमुँन्
सन्ध्रुतुम् / संध्रुतुम्
तव्य
सन्ध्रुतव्यः / संध्रुतव्यः - सन्ध्रुतव्या / संध्रुतव्या
तृच्
सन्ध्रुता / संध्रुता - सन्ध्रुत्री / संध्रुत्री
ल्यप्
सन्ध्रुत्य / संध्रुत्य
क्तवतुँ
सन्ध्रुतवान् / संध्रुतवान् - सन्ध्रुतवती / संध्रुतवती
क्त
सन्ध्रुतः / संध्रुतः - सन्ध्रुता / संध्रुता
शतृँ
सन्ध्रुवन् / संध्रुवन् - सन्ध्रुवन्ती / सन्ध्रुवती / संध्रुवन्ती / संध्रुवती
यत्
सन्ध्रुयः / संध्रुयः - सन्ध्रुया / संध्रुया
ण्यत्
सन्ध्राव्यः / संध्राव्यः - सन्ध्राव्या / संध्राव्या
अच्
सन्ध्रुवः / संध्रुवः - सन्ध्रुवा - संध्रुवा
अप्
सन्ध्रुतः / संध्रुतः
क्तिन्
सन्ध्रुतिः / संध्रुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः