कृदन्तरूपाणि - प्रति + ध्रु - ध्रु गतिस्थैर्ययोः ध्रुव इत्येके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिध्रुवणम्
अनीयर्
प्रतिध्रुवणीयः - प्रतिध्रुवणीया
ण्वुल्
प्रतिध्रावकः - प्रतिध्राविका
तुमुँन्
प्रतिध्रुतुम्
तव्य
प्रतिध्रुतव्यः - प्रतिध्रुतव्या
तृच्
प्रतिध्रुता - प्रतिध्रुत्री
ल्यप्
प्रतिध्रुत्य
क्तवतुँ
प्रतिध्रुतवान् - प्रतिध्रुतवती
क्त
प्रतिध्रुतः - प्रतिध्रुता
शतृँ
प्रतिध्रुवन् - प्रतिध्रुवन्ती / प्रतिध्रुवती
यत्
प्रतिध्रुयः - प्रतिध्रुया
ण्यत्
प्रतिध्राव्यः - प्रतिध्राव्या
अच्
प्रतिध्रुवः - प्रतिध्रुवा
अप्
प्रतिध्रुतः
क्तिन्
प्रतिध्रुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः