कृदन्तरूपाणि - प्र + ध्रु - ध्रु गतिस्थैर्ययोः ध्रुव इत्येके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रध्रुवणम्
अनीयर्
प्रध्रुवणीयः - प्रध्रुवणीया
ण्वुल्
प्रध्रावकः - प्रध्राविका
तुमुँन्
प्रध्रुतुम्
तव्य
प्रध्रुतव्यः - प्रध्रुतव्या
तृच्
प्रध्रुता - प्रध्रुत्री
ल्यप्
प्रध्रुत्य
क्तवतुँ
प्रध्रुतवान् - प्रध्रुतवती
क्त
प्रध्रुतः - प्रध्रुता
शतृँ
प्रध्रुवन् - प्रध्रुवन्ती / प्रध्रुवती
यत्
प्रध्रुयः - प्रध्रुया
ण्यत्
प्रध्राव्यः - प्रध्राव्या
अच्
प्रध्रुवः - प्रध्रुवा
अप्
प्रध्रुतः
क्तिन्
प्रध्रुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः