कृदन्तरूपाणि - निस् + ध्रु - ध्रु गतिस्थैर्ययोः ध्रुव इत्येके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्ध्रुवणम्
अनीयर्
निर्ध्रुवणीयः - निर्ध्रुवणीया
ण्वुल्
निर्ध्रावकः - निर्ध्राविका
तुमुँन्
निर्ध्रुतुम्
तव्य
निर्ध्रुतव्यः - निर्ध्रुतव्या
तृच्
निर्ध्रुता - निर्ध्रुत्री
ल्यप्
निर्ध्रुत्य
क्तवतुँ
निर्ध्रुतवान् - निर्ध्रुतवती
क्त
निर्ध्रुतः - निर्ध्रुता
शतृँ
निर्ध्रुवन् - निर्ध्रुवन्ती / निर्ध्रुवती
यत्
निर्ध्रुयः - निर्ध्रुया
ण्यत्
निर्ध्राव्यः - निर्ध्राव्या
अच्
निर्ध्रुवः - निर्ध्रुवा
अप्
निर्ध्रुतः
क्तिन्
निर्ध्रुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः