कृदन्तरूपाणि - अपि + ध्रु - ध्रु गतिस्थैर्ययोः ध्रुव इत्येके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिध्रुवणम्
अनीयर्
अपिध्रुवणीयः - अपिध्रुवणीया
ण्वुल्
अपिध्रावकः - अपिध्राविका
तुमुँन्
अपिध्रुतुम्
तव्य
अपिध्रुतव्यः - अपिध्रुतव्या
तृच्
अपिध्रुता - अपिध्रुत्री
ल्यप्
अपिध्रुत्य
क्तवतुँ
अपिध्रुतवान् - अपिध्रुतवती
क्त
अपिध्रुतः - अपिध्रुता
शतृँ
अपिध्रुवन् - अपिध्रुवन्ती / अपिध्रुवती
यत्
अपिध्रुयः - अपिध्रुया
ण्यत्
अपिध्राव्यः - अपिध्राव्या
अच्
अपिध्रुवः - अपिध्रुवा
अप्
अपिध्रुतः
क्तिन्
अपिध्रुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः