कृदन्तरूपाणि - अभि + ध्रु - ध्रु गतिस्थैर्ययोः ध्रुव इत्येके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिध्रुवणम्
अनीयर्
अभिध्रुवणीयः - अभिध्रुवणीया
ण्वुल्
अभिध्रावकः - अभिध्राविका
तुमुँन्
अभिध्रुतुम्
तव्य
अभिध्रुतव्यः - अभिध्रुतव्या
तृच्
अभिध्रुता - अभिध्रुत्री
ल्यप्
अभिध्रुत्य
क्तवतुँ
अभिध्रुतवान् - अभिध्रुतवती
क्त
अभिध्रुतः - अभिध्रुता
शतृँ
अभिध्रुवन् - अभिध्रुवन्ती / अभिध्रुवती
यत्
अभिध्रुयः - अभिध्रुया
ण्यत्
अभिध्राव्यः - अभिध्राव्या
अच्
अभिध्रुवः - अभिध्रुवा
अप्
अभिध्रुतः
क्तिन्
अभिध्रुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः