कृदन्तरूपाणि - अप + ध्रु - ध्रु गतिस्थैर्ययोः ध्रुव इत्येके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपध्रुवणम्
अनीयर्
अपध्रुवणीयः - अपध्रुवणीया
ण्वुल्
अपध्रावकः - अपध्राविका
तुमुँन्
अपध्रुतुम्
तव्य
अपध्रुतव्यः - अपध्रुतव्या
तृच्
अपध्रुता - अपध्रुत्री
ल्यप्
अपध्रुत्य
क्तवतुँ
अपध्रुतवान् - अपध्रुतवती
क्त
अपध्रुतः - अपध्रुता
शतृँ
अपध्रुवन् - अपध्रुवन्ती / अपध्रुवती
यत्
अपध्रुयः - अपध्रुया
ण्यत्
अपध्राव्यः - अपध्राव्या
अच्
अपध्रुवः - अपध्रुवा
अप्
अपध्रुतः
क्तिन्
अपध्रुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः