कृदन्तरूपाणि - परि + ध्रु - ध्रु गतिस्थैर्ययोः ध्रुव इत्येके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिध्रुवणम्
अनीयर्
परिध्रुवणीयः - परिध्रुवणीया
ण्वुल्
परिध्रावकः - परिध्राविका
तुमुँन्
परिध्रुतुम्
तव्य
परिध्रुतव्यः - परिध्रुतव्या
तृच्
परिध्रुता - परिध्रुत्री
ल्यप्
परिध्रुत्य
क्तवतुँ
परिध्रुतवान् - परिध्रुतवती
क्त
परिध्रुतः - परिध्रुता
शतृँ
परिध्रुवन् - परिध्रुवन्ती / परिध्रुवती
यत्
परिध्रुयः - परिध्रुया
ण्यत्
परिध्राव्यः - परिध्राव्या
अच्
परिध्रुवः - परिध्रुवा
अप्
परिध्रुतः
क्तिन्
परिध्रुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः