कृदन्तरूपाणि - परा + ध्रु - ध्रु गतिस्थैर्ययोः ध्रुव इत्येके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराध्रुवणम्
अनीयर्
पराध्रुवणीयः - पराध्रुवणीया
ण्वुल्
पराध्रावकः - पराध्राविका
तुमुँन्
पराध्रुतुम्
तव्य
पराध्रुतव्यः - पराध्रुतव्या
तृच्
पराध्रुता - पराध्रुत्री
ल्यप्
पराध्रुत्य
क्तवतुँ
पराध्रुतवान् - पराध्रुतवती
क्त
पराध्रुतः - पराध्रुता
शतृँ
पराध्रुवन् - पराध्रुवन्ती / पराध्रुवती
यत्
पराध्रुयः - पराध्रुया
ण्यत्
पराध्राव्यः - पराध्राव्या
अच्
पराध्रुवः - पराध्रुवा
अप्
पराध्रुतः
क्तिन्
पराध्रुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः