कृदन्तरूपाणि - नि + ध्रु - ध्रु गतिस्थैर्ययोः ध्रुव इत्येके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निध्रुवणम्
अनीयर्
निध्रुवणीयः - निध्रुवणीया
ण्वुल्
निध्रावकः - निध्राविका
तुमुँन्
निध्रुतुम्
तव्य
निध्रुतव्यः - निध्रुतव्या
तृच्
निध्रुता - निध्रुत्री
ल्यप्
निध्रुत्य
क्तवतुँ
निध्रुतवान् - निध्रुतवती
क्त
निध्रुतः - निध्रुता
शतृँ
निध्रुवन् - निध्रुवन्ती / निध्रुवती
यत्
निध्रुयः - निध्रुया
ण्यत्
निध्राव्यः - निध्राव्या
अच्
निध्रुवः - निध्रुवा
अप्
निध्रुतः
क्तिन्
निध्रुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः