कृदन्तरूपाणि - सम् + तुण् - तुणँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तोणनम् / संतोणनम्
अनीयर्
सन्तोणनीयः / संतोणनीयः - सन्तोणनीया / संतोणनीया
ण्वुल्
सन्तोणकः / संतोणकः - सन्तोणिका / संतोणिका
तुमुँन्
सन्तोणितुम् / संतोणितुम्
तव्य
सन्तोणितव्यः / संतोणितव्यः - सन्तोणितव्या / संतोणितव्या
तृच्
सन्तोणिता / संतोणिता - सन्तोणित्री / संतोणित्री
ल्यप्
सन्तुण्य / संतुण्य
क्तवतुँ
सन्तुणितवान् / संतुणितवान् - सन्तुणितवती / संतुणितवती
क्त
सन्तुणितः / संतुणितः - सन्तुणिता / संतुणिता
शतृँ
सन्तुणन् / संतुणन् - सन्तुणन्ती / सन्तुणती / संतुणन्ती / संतुणती
ण्यत्
सन्तोण्यः / संतोण्यः - सन्तोण्या / संतोण्या
घञ्
सन्तोणः / संतोणः
सन्तुणः / संतुणः - सन्तुणा / संतुणा
क्तिन्
सन्तूण्टिः / संतूण्टिः


सनादि प्रत्ययाः

उपसर्गाः