कृदन्तरूपाणि - प्र + तुण् - तुणँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतोणनम्
अनीयर्
प्रतोणनीयः - प्रतोणनीया
ण्वुल्
प्रतोणकः - प्रतोणिका
तुमुँन्
प्रतोणितुम्
तव्य
प्रतोणितव्यः - प्रतोणितव्या
तृच्
प्रतोणिता - प्रतोणित्री
ल्यप्
प्रतुण्य
क्तवतुँ
प्रतुणितवान् - प्रतुणितवती
क्त
प्रतुणितः - प्रतुणिता
शतृँ
प्रतुणन् - प्रतुणन्ती / प्रतुणती
ण्यत्
प्रतोण्यः - प्रतोण्या
घञ्
प्रतोणः
प्रतुणः - प्रतुणा
क्तिन्
प्रतूण्टिः


सनादि प्रत्ययाः

उपसर्गाः