कृदन्तरूपाणि - अधि + तुण् - तुणँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधितोणनम्
अनीयर्
अधितोणनीयः - अधितोणनीया
ण्वुल्
अधितोणकः - अधितोणिका
तुमुँन्
अधितोणितुम्
तव्य
अधितोणितव्यः - अधितोणितव्या
तृच्
अधितोणिता - अधितोणित्री
ल्यप्
अधितुण्य
क्तवतुँ
अधितुणितवान् - अधितुणितवती
क्त
अधितुणितः - अधितुणिता
शतृँ
अधितुणन् - अधितुणन्ती / अधितुणती
ण्यत्
अधितोण्यः - अधितोण्या
घञ्
अधितोणः
अधितुणः - अधितुणा
क्तिन्
अधितूण्टिः


सनादि प्रत्ययाः

उपसर्गाः