कृदन्तरूपाणि - वि + तुण् - तुणँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वितोणनम्
अनीयर्
वितोणनीयः - वितोणनीया
ण्वुल्
वितोणकः - वितोणिका
तुमुँन्
वितोणितुम्
तव्य
वितोणितव्यः - वितोणितव्या
तृच्
वितोणिता - वितोणित्री
ल्यप्
वितुण्य
क्तवतुँ
वितुणितवान् - वितुणितवती
क्त
वितुणितः - वितुणिता
शतृँ
वितुणन् - वितुणन्ती / वितुणती
ण्यत्
वितोण्यः - वितोण्या
घञ्
वितोणः
वितुणः - वितुणा
क्तिन्
वितूण्टिः


सनादि प्रत्ययाः

उपसर्गाः