कृदन्तरूपाणि - अभि + तुण् - तुणँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितोणनम्
अनीयर्
अभितोणनीयः - अभितोणनीया
ण्वुल्
अभितोणकः - अभितोणिका
तुमुँन्
अभितोणितुम्
तव्य
अभितोणितव्यः - अभितोणितव्या
तृच्
अभितोणिता - अभितोणित्री
ल्यप्
अभितुण्य
क्तवतुँ
अभितुणितवान् - अभितुणितवती
क्त
अभितुणितः - अभितुणिता
शतृँ
अभितुणन् - अभितुणन्ती / अभितुणती
ण्यत्
अभितोण्यः - अभितोण्या
घञ्
अभितोणः
अभितुणः - अभितुणा
क्तिन्
अभितूण्टिः


सनादि प्रत्ययाः

उपसर्गाः