कृदन्तरूपाणि - परि + तुण् - तुणँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितोणनम्
अनीयर्
परितोणनीयः - परितोणनीया
ण्वुल्
परितोणकः - परितोणिका
तुमुँन्
परितोणितुम्
तव्य
परितोणितव्यः - परितोणितव्या
तृच्
परितोणिता - परितोणित्री
ल्यप्
परितुण्य
क्तवतुँ
परितुणितवान् - परितुणितवती
क्त
परितुणितः - परितुणिता
शतृँ
परितुणन् - परितुणन्ती / परितुणती
ण्यत्
परितोण्यः - परितोण्या
घञ्
परितोणः
परितुणः - परितुणा
क्तिन्
परितूण्टिः


सनादि प्रत्ययाः

उपसर्गाः