कृदन्तरूपाणि - नि + तुण् - तुणँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितोणनम्
अनीयर्
नितोणनीयः - नितोणनीया
ण्वुल्
नितोणकः - नितोणिका
तुमुँन्
नितोणितुम्
तव्य
नितोणितव्यः - नितोणितव्या
तृच्
नितोणिता - नितोणित्री
ल्यप्
नितुण्य
क्तवतुँ
नितुणितवान् - नितुणितवती
क्त
नितुणितः - नितुणिता
शतृँ
नितुणन् - नितुणन्ती / नितुणती
ण्यत्
नितोण्यः - नितोण्या
घञ्
नितोणः
नितुणः - नितुणा
क्तिन्
नितूण्टिः


सनादि प्रत्ययाः

उपसर्गाः