कृदन्तरूपाणि - निस् + तुण् - तुणँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तोणनम्
अनीयर्
निस्तोणनीयः - निस्तोणनीया
ण्वुल्
निस्तोणकः - निस्तोणिका
तुमुँन्
निस्तोणितुम्
तव्य
निस्तोणितव्यः - निस्तोणितव्या
तृच्
निस्तोणिता - निस्तोणित्री
ल्यप्
निस्तुण्य
क्तवतुँ
निस्तुणितवान् - निस्तुणितवती
क्त
निस्तुणितः - निस्तुणिता
शतृँ
निस्तुणन् - निस्तुणन्ती / निस्तुणती
ण्यत्
निस्तोण्यः - निस्तोण्या
घञ्
निस्तोणः
निस्तुणः - निस्तुणा
क्तिन्
निस्तूण्टिः


सनादि प्रत्ययाः

उपसर्गाः