कृदन्तरूपाणि - प्रति + तुण् - तुणँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितोणनम्
अनीयर्
प्रतितोणनीयः - प्रतितोणनीया
ण्वुल्
प्रतितोणकः - प्रतितोणिका
तुमुँन्
प्रतितोणितुम्
तव्य
प्रतितोणितव्यः - प्रतितोणितव्या
तृच्
प्रतितोणिता - प्रतितोणित्री
ल्यप्
प्रतितुण्य
क्तवतुँ
प्रतितुणितवान् - प्रतितुणितवती
क्त
प्रतितुणितः - प्रतितुणिता
शतृँ
प्रतितुणन् - प्रतितुणन्ती / प्रतितुणती
ण्यत्
प्रतितोण्यः - प्रतितोण्या
घञ्
प्रतितोणः
प्रतितुणः - प्रतितुणा
क्तिन्
प्रतितूण्टिः


सनादि प्रत्ययाः

उपसर्गाः