कृदन्तरूपाणि - दुस् + तुण् - तुणँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तोणनम्
अनीयर्
दुस्तोणनीयः - दुस्तोणनीया
ण्वुल्
दुस्तोणकः - दुस्तोणिका
तुमुँन्
दुस्तोणितुम्
तव्य
दुस्तोणितव्यः - दुस्तोणितव्या
तृच्
दुस्तोणिता - दुस्तोणित्री
ल्यप्
दुस्तुण्य
क्तवतुँ
दुस्तुणितवान् - दुस्तुणितवती
क्त
दुस्तुणितः - दुस्तुणिता
शतृँ
दुस्तुणन् - दुस्तुणन्ती / दुस्तुणती
ण्यत्
दुस्तोण्यः - दुस्तोण्या
घञ्
दुस्तोणः
दुस्तुणः - दुस्तुणा
क्तिन्
दुस्तूण्टिः


सनादि प्रत्ययाः

उपसर्गाः