कृदन्तरूपाणि - प्र + खद् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रखदनम्
अनीयर्
प्रखदनीयः - प्रखदनीया
ण्वुल्
प्रखादकः - प्रखादिका
तुमुँन्
प्रखदितुम्
तव्य
प्रखदितव्यः - प्रखदितव्या
तृच्
प्रखदिता - प्रखदित्री
ल्यप्
प्रखद्य
क्तवतुँ
प्रखदितवान् - प्रखदितवती
क्त
प्रखदितः - प्रखदिता
शतृँ
प्रखदन् - प्रखदन्ती
ण्यत्
प्रखाद्यः - प्रखाद्या
अच्
प्रखदः - प्रखदा
घञ्
प्रखादः
क्तिन्
प्रखत्तिः


सनादि प्रत्ययाः

उपसर्गाः