कृदन्तरूपाणि - उत् + खद् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्खदनम्
अनीयर्
उत्खदनीयः - उत्खदनीया
ण्वुल्
उत्खादकः - उत्खादिका
तुमुँन्
उत्खदितुम्
तव्य
उत्खदितव्यः - उत्खदितव्या
तृच्
उत्खदिता - उत्खदित्री
ल्यप्
उत्खद्य
क्तवतुँ
उत्खदितवान् - उत्खदितवती
क्त
उत्खदितः - उत्खदिता
शतृँ
उत्खदन् - उत्खदन्ती
ण्यत्
उत्खाद्यः - उत्खाद्या
अच्
उत्खदः - उत्खदा
घञ्
उत्खादः
क्तिन्
उत्खत्तिः


सनादि प्रत्ययाः

उपसर्गाः