कृदन्तरूपाणि - वि + खद् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विखदनम्
अनीयर्
विखदनीयः - विखदनीया
ण्वुल्
विखादकः - विखादिका
तुमुँन्
विखदितुम्
तव्य
विखदितव्यः - विखदितव्या
तृच्
विखदिता - विखदित्री
ल्यप्
विखद्य
क्तवतुँ
विखदितवान् - विखदितवती
क्त
विखदितः - विखदिता
शतृँ
विखदन् - विखदन्ती
ण्यत्
विखाद्यः - विखाद्या
अच्
विखदः - विखदा
घञ्
विखादः
क्तिन्
विखत्तिः


सनादि प्रत्ययाः

उपसर्गाः