कृदन्तरूपाणि - अपि + खद् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिखदनम्
अनीयर्
अपिखदनीयः - अपिखदनीया
ण्वुल्
अपिखादकः - अपिखादिका
तुमुँन्
अपिखदितुम्
तव्य
अपिखदितव्यः - अपिखदितव्या
तृच्
अपिखदिता - अपिखदित्री
ल्यप्
अपिखद्य
क्तवतुँ
अपिखदितवान् - अपिखदितवती
क्त
अपिखदितः - अपिखदिता
शतृँ
अपिखदन् - अपिखदन्ती
ण्यत्
अपिखाद्यः - अपिखाद्या
अच्
अपिखदः - अपिखदा
घञ्
अपिखादः
क्तिन्
अपिखत्तिः


सनादि प्रत्ययाः

उपसर्गाः