कृदन्तरूपाणि - प्रति + खद् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिखदनम्
अनीयर्
प्रतिखदनीयः - प्रतिखदनीया
ण्वुल्
प्रतिखादकः - प्रतिखादिका
तुमुँन्
प्रतिखदितुम्
तव्य
प्रतिखदितव्यः - प्रतिखदितव्या
तृच्
प्रतिखदिता - प्रतिखदित्री
ल्यप्
प्रतिखद्य
क्तवतुँ
प्रतिखदितवान् - प्रतिखदितवती
क्त
प्रतिखदितः - प्रतिखदिता
शतृँ
प्रतिखदन् - प्रतिखदन्ती
ण्यत्
प्रतिखाद्यः - प्रतिखाद्या
अच्
प्रतिखदः - प्रतिखदा
घञ्
प्रतिखादः
क्तिन्
प्रतिखत्तिः


सनादि प्रत्ययाः

उपसर्गाः