कृदन्तरूपाणि - निर् + खद् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्खदनम्
अनीयर्
निष्खदनीयः - निष्खदनीया
ण्वुल्
निष्खादकः - निष्खादिका
तुमुँन्
निष्खदितुम्
तव्य
निष्खदितव्यः - निष्खदितव्या
तृच्
निष्खदिता - निष्खदित्री
ल्यप्
निष्खद्य
क्तवतुँ
निष्खदितवान् - निष्खदितवती
क्त
निष्खदितः - निष्खदिता
शतृँ
निष्खदन् - निष्खदन्ती
ण्यत्
निष्खाद्यः - निष्खाद्या
अच्
निष्खदः - निष्खदा
घञ्
निष्खादः
क्तिन्
निष्खत्तिः


सनादि प्रत्ययाः

उपसर्गाः