कृदन्तरूपाणि - अव + खद् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवखदनम्
अनीयर्
अवखदनीयः - अवखदनीया
ण्वुल्
अवखादकः - अवखादिका
तुमुँन्
अवखदितुम्
तव्य
अवखदितव्यः - अवखदितव्या
तृच्
अवखदिता - अवखदित्री
ल्यप्
अवखद्य
क्तवतुँ
अवखदितवान् - अवखदितवती
क्त
अवखदितः - अवखदिता
शतृँ
अवखदन् - अवखदन्ती
ण्यत्
अवखाद्यः - अवखाद्या
अच्
अवखदः - अवखदा
घञ्
अवखादः
क्तिन्
अवखत्तिः


सनादि प्रत्ययाः

उपसर्गाः