कृदन्तरूपाणि - नि + खद् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निखदनम्
अनीयर्
निखदनीयः - निखदनीया
ण्वुल्
निखादकः - निखादिका
तुमुँन्
निखदितुम्
तव्य
निखदितव्यः - निखदितव्या
तृच्
निखदिता - निखदित्री
ल्यप्
निखद्य
क्तवतुँ
निखदितवान् - निखदितवती
क्त
निखदितः - निखदिता
शतृँ
निखदन् - निखदन्ती
ण्यत्
निखाद्यः - निखाद्या
अच्
निखदः - निखदा
घञ्
निखादः
क्तिन्
निखत्तिः


सनादि प्रत्ययाः

उपसर्गाः